Declension table of ?paraśuvana

Deva

NeuterSingularDualPlural
Nominativeparaśuvanam paraśuvane paraśuvanāni
Vocativeparaśuvana paraśuvane paraśuvanāni
Accusativeparaśuvanam paraśuvane paraśuvanāni
Instrumentalparaśuvanena paraśuvanābhyām paraśuvanaiḥ
Dativeparaśuvanāya paraśuvanābhyām paraśuvanebhyaḥ
Ablativeparaśuvanāt paraśuvanābhyām paraśuvanebhyaḥ
Genitiveparaśuvanasya paraśuvanayoḥ paraśuvanānām
Locativeparaśuvane paraśuvanayoḥ paraśuvaneṣu

Compound paraśuvana -

Adverb -paraśuvanam -paraśuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria