Declension table of paraśurāmasṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeparaśurāmasṛṣṭiḥ paraśurāmasṛṣṭī paraśurāmasṛṣṭayaḥ
Vocativeparaśurāmasṛṣṭe paraśurāmasṛṣṭī paraśurāmasṛṣṭayaḥ
Accusativeparaśurāmasṛṣṭim paraśurāmasṛṣṭī paraśurāmasṛṣṭīḥ
Instrumentalparaśurāmasṛṣṭyā paraśurāmasṛṣṭibhyām paraśurāmasṛṣṭibhiḥ
Dativeparaśurāmasṛṣṭyai paraśurāmasṛṣṭaye paraśurāmasṛṣṭibhyām paraśurāmasṛṣṭibhyaḥ
Ablativeparaśurāmasṛṣṭyāḥ paraśurāmasṛṣṭeḥ paraśurāmasṛṣṭibhyām paraśurāmasṛṣṭibhyaḥ
Genitiveparaśurāmasṛṣṭyāḥ paraśurāmasṛṣṭeḥ paraśurāmasṛṣṭyoḥ paraśurāmasṛṣṭīnām
Locativeparaśurāmasṛṣṭyām paraśurāmasṛṣṭau paraśurāmasṛṣṭyoḥ paraśurāmasṛṣṭiṣu

Compound paraśurāmasṛṣṭi -

Adverb -paraśurāmasṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria