Declension table of ?paraśumat

Deva

MasculineSingularDualPlural
Nominativeparaśumān paraśumantau paraśumantaḥ
Vocativeparaśuman paraśumantau paraśumantaḥ
Accusativeparaśumantam paraśumantau paraśumataḥ
Instrumentalparaśumatā paraśumadbhyām paraśumadbhiḥ
Dativeparaśumate paraśumadbhyām paraśumadbhyaḥ
Ablativeparaśumataḥ paraśumadbhyām paraśumadbhyaḥ
Genitiveparaśumataḥ paraśumatoḥ paraśumatām
Locativeparaśumati paraśumatoḥ paraśumatsu

Compound paraśumat -

Adverb -paraśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria