Declension table of ?paraśucchinnā

Deva

FeminineSingularDualPlural
Nominativeparaśucchinnā paraśucchinne paraśucchinnāḥ
Vocativeparaśucchinne paraśucchinne paraśucchinnāḥ
Accusativeparaśucchinnām paraśucchinne paraśucchinnāḥ
Instrumentalparaśucchinnayā paraśucchinnābhyām paraśucchinnābhiḥ
Dativeparaśucchinnāyai paraśucchinnābhyām paraśucchinnābhyaḥ
Ablativeparaśucchinnāyāḥ paraśucchinnābhyām paraśucchinnābhyaḥ
Genitiveparaśucchinnāyāḥ paraśucchinnayoḥ paraśucchinnānām
Locativeparaśucchinnāyām paraśucchinnayoḥ paraśucchinnāsu

Adverb -paraśucchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria