Declension table of paraśucchinna

Deva

MasculineSingularDualPlural
Nominativeparaśucchinnaḥ paraśucchinnau paraśucchinnāḥ
Vocativeparaśucchinna paraśucchinnau paraśucchinnāḥ
Accusativeparaśucchinnam paraśucchinnau paraśucchinnān
Instrumentalparaśucchinnena paraśucchinnābhyām paraśucchinnaiḥ paraśucchinnebhiḥ
Dativeparaśucchinnāya paraśucchinnābhyām paraśucchinnebhyaḥ
Ablativeparaśucchinnāt paraśucchinnābhyām paraśucchinnebhyaḥ
Genitiveparaśucchinnasya paraśucchinnayoḥ paraśucchinnānām
Locativeparaśucchinne paraśucchinnayoḥ paraśucchinneṣu

Compound paraśucchinna -

Adverb -paraśucchinnam -paraśucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria