Declension table of ?paraśrayā

Deva

FeminineSingularDualPlural
Nominativeparaśrayā paraśraye paraśrayāḥ
Vocativeparaśraye paraśraye paraśrayāḥ
Accusativeparaśrayām paraśraye paraśrayāḥ
Instrumentalparaśrayayā paraśrayābhyām paraśrayābhiḥ
Dativeparaśrayāyai paraśrayābhyām paraśrayābhyaḥ
Ablativeparaśrayāyāḥ paraśrayābhyām paraśrayābhyaḥ
Genitiveparaśrayāyāḥ paraśrayayoḥ paraśrayāṇām
Locativeparaśrayāyām paraśrayayoḥ paraśrayāsu

Adverb -paraśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria