Declension table of paraśraya

Deva

MasculineSingularDualPlural
Nominativeparaśrayaḥ paraśrayau paraśrayāḥ
Vocativeparaśraya paraśrayau paraśrayāḥ
Accusativeparaśrayam paraśrayau paraśrayān
Instrumentalparaśrayeṇa paraśrayābhyām paraśrayaiḥ
Dativeparaśrayāya paraśrayābhyām paraśrayebhyaḥ
Ablativeparaśrayāt paraśrayābhyām paraśrayebhyaḥ
Genitiveparaśrayasya paraśrayayoḥ paraśrayāṇām
Locativeparaśraye paraśrayayoḥ paraśrayeṣu

Compound paraśraya -

Adverb -paraśrayam -paraśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria