Declension table of ?paraśavya

Deva

NeuterSingularDualPlural
Nominativeparaśavyam paraśavye paraśavyāni
Vocativeparaśavya paraśavye paraśavyāni
Accusativeparaśavyam paraśavye paraśavyāni
Instrumentalparaśavyena paraśavyābhyām paraśavyaiḥ
Dativeparaśavyāya paraśavyābhyām paraśavyebhyaḥ
Ablativeparaśavyāt paraśavyābhyām paraśavyebhyaḥ
Genitiveparaśavyasya paraśavyayoḥ paraśavyānām
Locativeparaśavye paraśavyayoḥ paraśavyeṣu

Compound paraśavya -

Adverb -paraśavyam -paraśavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria