सुबन्तावली ?परशव्य

Roma

पुमान्एकद्विबहु
प्रथमापरशव्यः परशव्यौ परशव्याः
सम्बोधनम्परशव्य परशव्यौ परशव्याः
द्वितीयापरशव्यम् परशव्यौ परशव्यान्
तृतीयापरशव्येन परशव्याभ्याम् परशव्यैः परशव्येभिः
चतुर्थीपरशव्याय परशव्याभ्याम् परशव्येभ्यः
पञ्चमीपरशव्यात् परशव्याभ्याम् परशव्येभ्यः
षष्ठीपरशव्यस्य परशव्ययोः परशव्यानाम्
सप्तमीपरशव्ये परशव्ययोः परशव्येषु

समास परशव्य

अव्यय ॰परशव्यम् ॰परशव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria