सुबन्तावली ?परशव

Roma

पुमान्एकद्विबहु
प्रथमापरशवः परशवौ परशवाः
सम्बोधनम्परशव परशवौ परशवाः
द्वितीयापरशवम् परशवौ परशवान्
तृतीयापरशवेन परशवाभ्याम् परशवैः परशवेभिः
चतुर्थीपरशवाय परशवाभ्याम् परशवेभ्यः
पञ्चमीपरशवात् परशवाभ्याम् परशवेभ्यः
षष्ठीपरशवस्य परशवयोः परशवानाम्
सप्तमीपरशवे परशवयोः परशवेषु

समास परशव

अव्यय ॰परशवम् ॰परशवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria