Declension table of paraśarīra

Deva

MasculineSingularDualPlural
Nominativeparaśarīraḥ paraśarīrau paraśarīrāḥ
Vocativeparaśarīra paraśarīrau paraśarīrāḥ
Accusativeparaśarīram paraśarīrau paraśarīrān
Instrumentalparaśarīreṇa paraśarīrābhyām paraśarīraiḥ paraśarīrebhiḥ
Dativeparaśarīrāya paraśarīrābhyām paraśarīrebhyaḥ
Ablativeparaśarīrāt paraśarīrābhyām paraśarīrebhyaḥ
Genitiveparaśarīrasya paraśarīrayoḥ paraśarīrāṇām
Locativeparaśarīre paraśarīrayoḥ paraśarīreṣu

Compound paraśarīra -

Adverb -paraśarīram -paraśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria