Declension table of ?paraśakti

Deva

MasculineSingularDualPlural
Nominativeparaśaktiḥ paraśaktī paraśaktayaḥ
Vocativeparaśakte paraśaktī paraśaktayaḥ
Accusativeparaśaktim paraśaktī paraśaktīn
Instrumentalparaśaktinā paraśaktibhyām paraśaktibhiḥ
Dativeparaśaktaye paraśaktibhyām paraśaktibhyaḥ
Ablativeparaśakteḥ paraśaktibhyām paraśaktibhyaḥ
Genitiveparaśakteḥ paraśaktyoḥ paraśaktīnām
Locativeparaśaktau paraśaktyoḥ paraśaktiṣu

Compound paraśakti -

Adverb -paraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria