सुबन्तावली ?परयोषित्

Roma

स्त्रीएकद्विबहु
प्रथमापरयोषित् परयोषितौ परयोषितः
सम्बोधनम्परयोषित् परयोषितौ परयोषितः
द्वितीयापरयोषितम् परयोषितौ परयोषितः
तृतीयापरयोषिता परयोषिद्भ्याम् परयोषिद्भिः
चतुर्थीपरयोषिते परयोषिद्भ्याम् परयोषिद्भ्यः
पञ्चमीपरयोषितः परयोषिद्भ्याम् परयोषिद्भ्यः
षष्ठीपरयोषितः परयोषितोः परयोषिताम्
सप्तमीपरयोषिति परयोषितोः परयोषित्सु

समास परयोषित्

अव्यय ॰परयोषित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria