Declension table of ?paravyākṣepiṇī

Deva

FeminineSingularDualPlural
Nominativeparavyākṣepiṇī paravyākṣepiṇyau paravyākṣepiṇyaḥ
Vocativeparavyākṣepiṇi paravyākṣepiṇyau paravyākṣepiṇyaḥ
Accusativeparavyākṣepiṇīm paravyākṣepiṇyau paravyākṣepiṇīḥ
Instrumentalparavyākṣepiṇyā paravyākṣepiṇībhyām paravyākṣepiṇībhiḥ
Dativeparavyākṣepiṇyai paravyākṣepiṇībhyām paravyākṣepiṇībhyaḥ
Ablativeparavyākṣepiṇyāḥ paravyākṣepiṇībhyām paravyākṣepiṇībhyaḥ
Genitiveparavyākṣepiṇyāḥ paravyākṣepiṇyoḥ paravyākṣepiṇīnām
Locativeparavyākṣepiṇyām paravyākṣepiṇyoḥ paravyākṣepiṇīṣu

Compound paravyākṣepiṇi - paravyākṣepiṇī -

Adverb -paravyākṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria