Declension table of paravipratiṣedha

Deva

MasculineSingularDualPlural
Nominativeparavipratiṣedhaḥ paravipratiṣedhau paravipratiṣedhāḥ
Vocativeparavipratiṣedha paravipratiṣedhau paravipratiṣedhāḥ
Accusativeparavipratiṣedham paravipratiṣedhau paravipratiṣedhān
Instrumentalparavipratiṣedhena paravipratiṣedhābhyām paravipratiṣedhaiḥ paravipratiṣedhebhiḥ
Dativeparavipratiṣedhāya paravipratiṣedhābhyām paravipratiṣedhebhyaḥ
Ablativeparavipratiṣedhāt paravipratiṣedhābhyām paravipratiṣedhebhyaḥ
Genitiveparavipratiṣedhasya paravipratiṣedhayoḥ paravipratiṣedhānām
Locativeparavipratiṣedhe paravipratiṣedhayoḥ paravipratiṣedheṣu

Compound paravipratiṣedha -

Adverb -paravipratiṣedham -paravipratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria