Declension table of ?paravīrahan

Deva

MasculineSingularDualPlural
Nominativeparavīrahā paravīrahaṇau paravīrahaṇaḥ
Vocativeparavīrahan paravīrahaṇau paravīrahaṇaḥ
Accusativeparavīrahaṇam paravīrahaṇau paravīraghnaḥ
Instrumentalparavīraghnā paravīrahabhyām paravīrahabhiḥ
Dativeparavīraghne paravīrahabhyām paravīrahabhyaḥ
Ablativeparavīraghnaḥ paravīrahabhyām paravīrahabhyaḥ
Genitiveparavīraghnaḥ paravīraghnoḥ paravīraghnām
Locativeparavīrahaṇi paravīraghni paravīraghnoḥ paravīrahasu

Adverb -paravīrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria