Declension table of paravidyā

Deva

FeminineSingularDualPlural
Nominativeparavidyā paravidye paravidyāḥ
Vocativeparavidye paravidye paravidyāḥ
Accusativeparavidyām paravidye paravidyāḥ
Instrumentalparavidyayā paravidyābhyām paravidyābhiḥ
Dativeparavidyāyai paravidyābhyām paravidyābhyaḥ
Ablativeparavidyāyāḥ paravidyābhyām paravidyābhyaḥ
Genitiveparavidyāyāḥ paravidyayoḥ paravidyānām
Locativeparavidyāyām paravidyayoḥ paravidyāsu

Adverb -paravidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria