Declension table of ?paraveśman

Deva

NeuterSingularDualPlural
Nominativeparaveśma paraveśmanī paraveśmāni
Vocativeparaveśman paraveśma paraveśmanī paraveśmāni
Accusativeparaveśma paraveśmanī paraveśmāni
Instrumentalparaveśmanā paraveśmabhyām paraveśmabhiḥ
Dativeparaveśmane paraveśmabhyām paraveśmabhyaḥ
Ablativeparaveśmanaḥ paraveśmabhyām paraveśmabhyaḥ
Genitiveparaveśmanaḥ paraveśmanoḥ paraveśmanām
Locativeparaveśmani paraveśmanoḥ paraveśmasu

Compound paraveśma -

Adverb -paraveśma -paraveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria