Declension table of ?paravaśyatā

Deva

FeminineSingularDualPlural
Nominativeparavaśyatā paravaśyate paravaśyatāḥ
Vocativeparavaśyate paravaśyate paravaśyatāḥ
Accusativeparavaśyatām paravaśyate paravaśyatāḥ
Instrumentalparavaśyatayā paravaśyatābhyām paravaśyatābhiḥ
Dativeparavaśyatāyai paravaśyatābhyām paravaśyatābhyaḥ
Ablativeparavaśyatāyāḥ paravaśyatābhyām paravaśyatābhyaḥ
Genitiveparavaśyatāyāḥ paravaśyatayoḥ paravaśyatānām
Locativeparavaśyatāyām paravaśyatayoḥ paravaśyatāsu

Adverb -paravaśyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria