Declension table of ?paravaśā

Deva

FeminineSingularDualPlural
Nominativeparavaśā paravaśe paravaśāḥ
Vocativeparavaśe paravaśe paravaśāḥ
Accusativeparavaśām paravaśe paravaśāḥ
Instrumentalparavaśayā paravaśābhyām paravaśābhiḥ
Dativeparavaśāyai paravaśābhyām paravaśābhyaḥ
Ablativeparavaśāyāḥ paravaśābhyām paravaśābhyaḥ
Genitiveparavaśāyāḥ paravaśayoḥ paravaśānām
Locativeparavaśāyām paravaśayoḥ paravaśāsu

Adverb -paravaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria