Declension table of paravaśa

Deva

NeuterSingularDualPlural
Nominativeparavaśam paravaśe paravaśāni
Vocativeparavaśa paravaśe paravaśāni
Accusativeparavaśam paravaśe paravaśāni
Instrumentalparavaśena paravaśābhyām paravaśaiḥ
Dativeparavaśāya paravaśābhyām paravaśebhyaḥ
Ablativeparavaśāt paravaśābhyām paravaśebhyaḥ
Genitiveparavaśasya paravaśayoḥ paravaśānām
Locativeparavaśe paravaśayoḥ paravaśeṣu

Compound paravaśa -

Adverb -paravaśam -paravaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria