Declension table of ?paravatī

Deva

FeminineSingularDualPlural
Nominativeparavatī paravatyau paravatyaḥ
Vocativeparavati paravatyau paravatyaḥ
Accusativeparavatīm paravatyau paravatīḥ
Instrumentalparavatyā paravatībhyām paravatībhiḥ
Dativeparavatyai paravatībhyām paravatībhyaḥ
Ablativeparavatyāḥ paravatībhyām paravatībhyaḥ
Genitiveparavatyāḥ paravatyoḥ paravatīnām
Locativeparavatyām paravatyoḥ paravatīṣu

Compound paravati - paravatī -

Adverb -paravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria