Declension table of paravat

Deva

MasculineSingularDualPlural
Nominativeparavān paravantau paravantaḥ
Vocativeparavan paravantau paravantaḥ
Accusativeparavantam paravantau paravataḥ
Instrumentalparavatā paravadbhyām paravadbhiḥ
Dativeparavate paravadbhyām paravadbhyaḥ
Ablativeparavataḥ paravadbhyām paravadbhyaḥ
Genitiveparavataḥ paravatoḥ paravatām
Locativeparavati paravatoḥ paravatsu

Compound paravat -

Adverb -paravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria