Declension table of paravādin

Deva

MasculineSingularDualPlural
Nominativeparavādī paravādinau paravādinaḥ
Vocativeparavādin paravādinau paravādinaḥ
Accusativeparavādinam paravādinau paravādinaḥ
Instrumentalparavādinā paravādibhyām paravādibhiḥ
Dativeparavādine paravādibhyām paravādibhyaḥ
Ablativeparavādinaḥ paravādibhyām paravādibhyaḥ
Genitiveparavādinaḥ paravādinoḥ paravādinām
Locativeparavādini paravādinoḥ paravādiṣu

Compound paravādi -

Adverb -paravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria