सुबन्तावली ?परवाच्यता

Roma

स्त्रीएकद्विबहु
प्रथमापरवाच्यता परवाच्यते परवाच्यताः
सम्बोधनम्परवाच्यते परवाच्यते परवाच्यताः
द्वितीयापरवाच्यताम् परवाच्यते परवाच्यताः
तृतीयापरवाच्यतया परवाच्यताभ्याम् परवाच्यताभिः
चतुर्थीपरवाच्यतायै परवाच्यताभ्याम् परवाच्यताभ्यः
पञ्चमीपरवाच्यतायाः परवाच्यताभ्याम् परवाच्यताभ्यः
षष्ठीपरवाच्यतायाः परवाच्यतयोः परवाच्यतानाम्
सप्तमीपरवाच्यतायाम् परवाच्यतयोः परवाच्यतासु

अव्यय ॰परवाच्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria