Declension table of paravācya

Deva

MasculineSingularDualPlural
Nominativeparavācyaḥ paravācyau paravācyāḥ
Vocativeparavācya paravācyau paravācyāḥ
Accusativeparavācyam paravācyau paravācyān
Instrumentalparavācyena paravācyābhyām paravācyaiḥ paravācyebhiḥ
Dativeparavācyāya paravācyābhyām paravācyebhyaḥ
Ablativeparavācyāt paravācyābhyām paravācyebhyaḥ
Genitiveparavācyasya paravācyayoḥ paravācyānām
Locativeparavācye paravācyayoḥ paravācyeṣu

Compound paravācya -

Adverb -paravācyam -paravācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria