Declension table of paravāṇi

Deva

MasculineSingularDualPlural
Nominativeparavāṇiḥ paravāṇī paravāṇayaḥ
Vocativeparavāṇe paravāṇī paravāṇayaḥ
Accusativeparavāṇim paravāṇī paravāṇīn
Instrumentalparavāṇinā paravāṇibhyām paravāṇibhiḥ
Dativeparavāṇaye paravāṇibhyām paravāṇibhyaḥ
Ablativeparavāṇeḥ paravāṇibhyām paravāṇibhyaḥ
Genitiveparavāṇeḥ paravāṇyoḥ paravāṇīnām
Locativeparavāṇau paravāṇyoḥ paravāṇiṣu

Compound paravāṇi -

Adverb -paravāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria