Declension table of ?paratvaratnākara

Deva

MasculineSingularDualPlural
Nominativeparatvaratnākaraḥ paratvaratnākarau paratvaratnākarāḥ
Vocativeparatvaratnākara paratvaratnākarau paratvaratnākarāḥ
Accusativeparatvaratnākaram paratvaratnākarau paratvaratnākarān
Instrumentalparatvaratnākareṇa paratvaratnākarābhyām paratvaratnākaraiḥ paratvaratnākarebhiḥ
Dativeparatvaratnākarāya paratvaratnākarābhyām paratvaratnākarebhyaḥ
Ablativeparatvaratnākarāt paratvaratnākarābhyām paratvaratnākarebhyaḥ
Genitiveparatvaratnākarasya paratvaratnākarayoḥ paratvaratnākarāṇām
Locativeparatvaratnākare paratvaratnākarayoḥ paratvaratnākareṣu

Compound paratvaratnākara -

Adverb -paratvaratnākaram -paratvaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria