Declension table of paratvāparatva

Deva

NeuterSingularDualPlural
Nominativeparatvāparatvam paratvāparatve paratvāparatvāni
Vocativeparatvāparatva paratvāparatve paratvāparatvāni
Accusativeparatvāparatvam paratvāparatve paratvāparatvāni
Instrumentalparatvāparatvena paratvāparatvābhyām paratvāparatvaiḥ
Dativeparatvāparatvāya paratvāparatvābhyām paratvāparatvebhyaḥ
Ablativeparatvāparatvāt paratvāparatvābhyām paratvāparatvebhyaḥ
Genitiveparatvāparatvasya paratvāparatvayoḥ paratvāparatvānām
Locativeparatvāparatve paratvāparatvayoḥ paratvāparatveṣu

Compound paratvāparatva -

Adverb -paratvāparatvam -paratvāparatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria