Declension table of ?paratrabhīru

Deva

MasculineSingularDualPlural
Nominativeparatrabhīruḥ paratrabhīrū paratrabhīravaḥ
Vocativeparatrabhīro paratrabhīrū paratrabhīravaḥ
Accusativeparatrabhīrum paratrabhīrū paratrabhīrūn
Instrumentalparatrabhīruṇā paratrabhīrubhyām paratrabhīrubhiḥ
Dativeparatrabhīrave paratrabhīrubhyām paratrabhīrubhyaḥ
Ablativeparatrabhīroḥ paratrabhīrubhyām paratrabhīrubhyaḥ
Genitiveparatrabhīroḥ paratrabhīrvoḥ paratrabhīrūṇām
Locativeparatrabhīrau paratrabhīrvoḥ paratrabhīruṣu

Compound paratrabhīru -

Adverb -paratrabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria