Declension table of ?paratoṣayitṛ

Deva

MasculineSingularDualPlural
Nominativeparatoṣayitā paratoṣayitārau paratoṣayitāraḥ
Vocativeparatoṣayitaḥ paratoṣayitārau paratoṣayitāraḥ
Accusativeparatoṣayitāram paratoṣayitārau paratoṣayitṝn
Instrumentalparatoṣayitrā paratoṣayitṛbhyām paratoṣayitṛbhiḥ
Dativeparatoṣayitre paratoṣayitṛbhyām paratoṣayitṛbhyaḥ
Ablativeparatoṣayituḥ paratoṣayitṛbhyām paratoṣayitṛbhyaḥ
Genitiveparatoṣayituḥ paratoṣayitroḥ paratoṣayitṝṇām
Locativeparatoṣayitari paratoṣayitroḥ paratoṣayitṛṣu

Compound paratoṣayitṛ -

Adverb -paratoṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria