Declension table of ?paratattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeparatattvaprakāśikā paratattvaprakāśike paratattvaprakāśikāḥ
Vocativeparatattvaprakāśike paratattvaprakāśike paratattvaprakāśikāḥ
Accusativeparatattvaprakāśikām paratattvaprakāśike paratattvaprakāśikāḥ
Instrumentalparatattvaprakāśikayā paratattvaprakāśikābhyām paratattvaprakāśikābhiḥ
Dativeparatattvaprakāśikāyai paratattvaprakāśikābhyām paratattvaprakāśikābhyaḥ
Ablativeparatattvaprakāśikāyāḥ paratattvaprakāśikābhyām paratattvaprakāśikābhyaḥ
Genitiveparatattvaprakāśikāyāḥ paratattvaprakāśikayoḥ paratattvaprakāśikānām
Locativeparatattvaprakāśikāyām paratattvaprakāśikayoḥ paratattvaprakāśikāsu

Adverb -paratattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria