Declension table of ?paratattvanirṇaya

Deva

MasculineSingularDualPlural
Nominativeparatattvanirṇayaḥ paratattvanirṇayau paratattvanirṇayāḥ
Vocativeparatattvanirṇaya paratattvanirṇayau paratattvanirṇayāḥ
Accusativeparatattvanirṇayam paratattvanirṇayau paratattvanirṇayān
Instrumentalparatattvanirṇayena paratattvanirṇayābhyām paratattvanirṇayaiḥ paratattvanirṇayebhiḥ
Dativeparatattvanirṇayāya paratattvanirṇayābhyām paratattvanirṇayebhyaḥ
Ablativeparatattvanirṇayāt paratattvanirṇayābhyām paratattvanirṇayebhyaḥ
Genitiveparatattvanirṇayasya paratattvanirṇayayoḥ paratattvanirṇayānām
Locativeparatattvanirṇaye paratattvanirṇayayoḥ paratattvanirṇayeṣu

Compound paratattvanirṇaya -

Adverb -paratattvanirṇayam -paratattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria