सुबन्तावली ?परतर्कुक

Roma

पुमान्एकद्विबहु
प्रथमापरतर्कुकः परतर्कुकौ परतर्कुकाः
सम्बोधनम्परतर्कुक परतर्कुकौ परतर्कुकाः
द्वितीयापरतर्कुकम् परतर्कुकौ परतर्कुकान्
तृतीयापरतर्कुकेण परतर्कुकाभ्याम् परतर्कुकैः परतर्कुकेभिः
चतुर्थीपरतर्कुकाय परतर्कुकाभ्याम् परतर्कुकेभ्यः
पञ्चमीपरतर्कुकात् परतर्कुकाभ्याम् परतर्कुकेभ्यः
षष्ठीपरतर्कुकस्य परतर्कुकयोः परतर्कुकाणाम्
सप्तमीपरतर्कुके परतर्कुकयोः परतर्कुकेषु

समास परतर्कुक

अव्यय ॰परतर्कुकम् ॰परतर्कुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria