Declension table of paratara

Deva

NeuterSingularDualPlural
Nominativeparataram paratare paratarāṇi
Vocativeparatara paratare paratarāṇi
Accusativeparataram paratare paratarāṇi
Instrumentalparatareṇa paratarābhyām parataraiḥ
Dativeparatarāya paratarābhyām paratarebhyaḥ
Ablativeparatarāt paratarābhyām paratarebhyaḥ
Genitiveparatarasya paratarayoḥ paratarāṇām
Locativeparatare paratarayoḥ paratareṣu

Compound paratara -

Adverb -parataram -paratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria