Declension table of ?paratantrīkṛtā

Deva

FeminineSingularDualPlural
Nominativeparatantrīkṛtā paratantrīkṛte paratantrīkṛtāḥ
Vocativeparatantrīkṛte paratantrīkṛte paratantrīkṛtāḥ
Accusativeparatantrīkṛtām paratantrīkṛte paratantrīkṛtāḥ
Instrumentalparatantrīkṛtayā paratantrīkṛtābhyām paratantrīkṛtābhiḥ
Dativeparatantrīkṛtāyai paratantrīkṛtābhyām paratantrīkṛtābhyaḥ
Ablativeparatantrīkṛtāyāḥ paratantrīkṛtābhyām paratantrīkṛtābhyaḥ
Genitiveparatantrīkṛtāyāḥ paratantrīkṛtayoḥ paratantrīkṛtānām
Locativeparatantrīkṛtāyām paratantrīkṛtayoḥ paratantrīkṛtāsu

Adverb -paratantrīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria