Declension table of ?paratamā

Deva

FeminineSingularDualPlural
Nominativeparatamā paratame paratamāḥ
Vocativeparatame paratame paratamāḥ
Accusativeparatamām paratame paratamāḥ
Instrumentalparatamayā paratamābhyām paratamābhiḥ
Dativeparatamāyai paratamābhyām paratamābhyaḥ
Ablativeparatamāyāḥ paratamābhyām paratamābhyaḥ
Genitiveparatamāyāḥ paratamayoḥ paratamānām
Locativeparatamāyām paratamayoḥ paratamāsu

Adverb -paratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria