Declension table of paratama

Deva

NeuterSingularDualPlural
Nominativeparatamam paratame paratamāni
Vocativeparatama paratame paratamāni
Accusativeparatamam paratame paratamāni
Instrumentalparatamena paratamābhyām paratamaiḥ
Dativeparatamāya paratamābhyām paratamebhyaḥ
Ablativeparatamāt paratamābhyām paratamebhyaḥ
Genitiveparatamasya paratamayoḥ paratamānām
Locativeparatame paratamayoḥ paratameṣu

Compound paratama -

Adverb -paratamam -paratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria