Declension table of paratama

Deva

MasculineSingularDualPlural
Nominativeparatamaḥ paratamau paratamāḥ
Vocativeparatama paratamau paratamāḥ
Accusativeparatamam paratamau paratamān
Instrumentalparatamena paratamābhyām paratamaiḥ paratamebhiḥ
Dativeparatamāya paratamābhyām paratamebhyaḥ
Ablativeparatamāt paratamābhyām paratamebhyaḥ
Genitiveparatamasya paratamayoḥ paratamānām
Locativeparatame paratamayoḥ paratameṣu

Compound paratama -

Adverb -paratamam -paratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria