Declension table of ?parasvopajīvin

Deva

MasculineSingularDualPlural
Nominativeparasvopajīvī parasvopajīvinau parasvopajīvinaḥ
Vocativeparasvopajīvin parasvopajīvinau parasvopajīvinaḥ
Accusativeparasvopajīvinam parasvopajīvinau parasvopajīvinaḥ
Instrumentalparasvopajīvinā parasvopajīvibhyām parasvopajīvibhiḥ
Dativeparasvopajīvine parasvopajīvibhyām parasvopajīvibhyaḥ
Ablativeparasvopajīvinaḥ parasvopajīvibhyām parasvopajīvibhyaḥ
Genitiveparasvopajīvinaḥ parasvopajīvinoḥ parasvopajīvinām
Locativeparasvopajīvini parasvopajīvinoḥ parasvopajīviṣu

Compound parasvopajīvi -

Adverb -parasvopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria