Declension table of ?parasvagraha

Deva

MasculineSingularDualPlural
Nominativeparasvagrahaḥ parasvagrahau parasvagrahāḥ
Vocativeparasvagraha parasvagrahau parasvagrahāḥ
Accusativeparasvagraham parasvagrahau parasvagrahān
Instrumentalparasvagraheṇa parasvagrahābhyām parasvagrahaiḥ parasvagrahebhiḥ
Dativeparasvagrahāya parasvagrahābhyām parasvagrahebhyaḥ
Ablativeparasvagrahāt parasvagrahābhyām parasvagrahebhyaḥ
Genitiveparasvagrahasya parasvagrahayoḥ parasvagrahāṇām
Locativeparasvagrahe parasvagrahayoḥ parasvagraheṣu

Compound parasvagraha -

Adverb -parasvagraham -parasvagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria