Declension table of ?parasvādāyin

Deva

NeuterSingularDualPlural
Nominativeparasvādāyi parasvādāyinī parasvādāyīni
Vocativeparasvādāyin parasvādāyi parasvādāyinī parasvādāyīni
Accusativeparasvādāyi parasvādāyinī parasvādāyīni
Instrumentalparasvādāyinā parasvādāyibhyām parasvādāyibhiḥ
Dativeparasvādāyine parasvādāyibhyām parasvādāyibhyaḥ
Ablativeparasvādāyinaḥ parasvādāyibhyām parasvādāyibhyaḥ
Genitiveparasvādāyinaḥ parasvādāyinoḥ parasvādāyinām
Locativeparasvādāyini parasvādāyinoḥ parasvādāyiṣu

Compound parasvādāyi -

Adverb -parasvādāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria