Declension table of parasukhāsahiṣṇu

Deva

NeuterSingularDualPlural
Nominativeparasukhāsahiṣṇu parasukhāsahiṣṇunī parasukhāsahiṣṇūni
Vocativeparasukhāsahiṣṇu parasukhāsahiṣṇunī parasukhāsahiṣṇūni
Accusativeparasukhāsahiṣṇu parasukhāsahiṣṇunī parasukhāsahiṣṇūni
Instrumentalparasukhāsahiṣṇunā parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhiḥ
Dativeparasukhāsahiṣṇune parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Ablativeparasukhāsahiṣṇunaḥ parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Genitiveparasukhāsahiṣṇunaḥ parasukhāsahiṣṇunoḥ parasukhāsahiṣṇūnām
Locativeparasukhāsahiṣṇuni parasukhāsahiṣṇunoḥ parasukhāsahiṣṇuṣu

Compound parasukhāsahiṣṇu -

Adverb -parasukhāsahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria