Declension table of parasukhāsahiṣṇu

Deva

MasculineSingularDualPlural
Nominativeparasukhāsahiṣṇuḥ parasukhāsahiṣṇū parasukhāsahiṣṇavaḥ
Vocativeparasukhāsahiṣṇo parasukhāsahiṣṇū parasukhāsahiṣṇavaḥ
Accusativeparasukhāsahiṣṇum parasukhāsahiṣṇū parasukhāsahiṣṇūn
Instrumentalparasukhāsahiṣṇunā parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhiḥ
Dativeparasukhāsahiṣṇave parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Ablativeparasukhāsahiṣṇoḥ parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Genitiveparasukhāsahiṣṇoḥ parasukhāsahiṣṇvoḥ parasukhāsahiṣṇūnām
Locativeparasukhāsahiṣṇau parasukhāsahiṣṇvoḥ parasukhāsahiṣṇuṣu

Compound parasukhāsahiṣṇu -

Adverb -parasukhāsahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria