Declension table of parasukhāsahiṣṇu

Deva

FeminineSingularDualPlural
Nominativeparasukhāsahiṣṇuḥ parasukhāsahiṣṇū parasukhāsahiṣṇavaḥ
Vocativeparasukhāsahiṣṇo parasukhāsahiṣṇū parasukhāsahiṣṇavaḥ
Accusativeparasukhāsahiṣṇum parasukhāsahiṣṇū parasukhāsahiṣṇūḥ
Instrumentalparasukhāsahiṣṇvā parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhiḥ
Dativeparasukhāsahiṣṇvai parasukhāsahiṣṇave parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Ablativeparasukhāsahiṣṇvāḥ parasukhāsahiṣṇoḥ parasukhāsahiṣṇubhyām parasukhāsahiṣṇubhyaḥ
Genitiveparasukhāsahiṣṇvāḥ parasukhāsahiṣṇoḥ parasukhāsahiṣṇvoḥ parasukhāsahiṣṇūnām
Locativeparasukhāsahiṣṇvām parasukhāsahiṣṇau parasukhāsahiṣṇvoḥ parasukhāsahiṣṇuṣu

Compound parasukhāsahiṣṇu -

Adverb -parasukhāsahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria