Declension table of parasukhā

Deva

FeminineSingularDualPlural
Nominativeparasukhā parasukhe parasukhāḥ
Vocativeparasukhe parasukhe parasukhāḥ
Accusativeparasukhām parasukhe parasukhāḥ
Instrumentalparasukhayā parasukhābhyām parasukhābhiḥ
Dativeparasukhāyai parasukhābhyām parasukhābhyaḥ
Ablativeparasukhāyāḥ parasukhābhyām parasukhābhyaḥ
Genitiveparasukhāyāḥ parasukhayoḥ parasukhānām
Locativeparasukhāyām parasukhayoḥ parasukhāsu

Adverb -parasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria