Declension table of parastha

Deva

MasculineSingularDualPlural
Nominativeparasthaḥ parasthau parasthāḥ
Vocativeparastha parasthau parasthāḥ
Accusativeparastham parasthau parasthān
Instrumentalparasthena parasthābhyām parasthaiḥ parasthebhiḥ
Dativeparasthāya parasthābhyām parasthebhyaḥ
Ablativeparasthāt parasthābhyām parasthebhyaḥ
Genitiveparasthasya parasthayoḥ parasthānām
Locativeparasthe parasthayoḥ parastheṣu

Compound parastha -

Adverb -parastham -parasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria