Declension table of parasparopakāra

Deva

MasculineSingularDualPlural
Nominativeparasparopakāraḥ parasparopakārau parasparopakārāḥ
Vocativeparasparopakāra parasparopakārau parasparopakārāḥ
Accusativeparasparopakāram parasparopakārau parasparopakārān
Instrumentalparasparopakāreṇa parasparopakārābhyām parasparopakāraiḥ parasparopakārebhiḥ
Dativeparasparopakārāya parasparopakārābhyām parasparopakārebhyaḥ
Ablativeparasparopakārāt parasparopakārābhyām parasparopakārebhyaḥ
Genitiveparasparopakārasya parasparopakārayoḥ parasparopakārāṇām
Locativeparasparopakāre parasparopakārayoḥ parasparopakāreṣu

Compound parasparopakāra -

Adverb -parasparopakāram -parasparopakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria