Declension table of ?parasparasukhaiṣin

Deva

MasculineSingularDualPlural
Nominativeparasparasukhaiṣī parasparasukhaiṣiṇau parasparasukhaiṣiṇaḥ
Vocativeparasparasukhaiṣin parasparasukhaiṣiṇau parasparasukhaiṣiṇaḥ
Accusativeparasparasukhaiṣiṇam parasparasukhaiṣiṇau parasparasukhaiṣiṇaḥ
Instrumentalparasparasukhaiṣiṇā parasparasukhaiṣibhyām parasparasukhaiṣibhiḥ
Dativeparasparasukhaiṣiṇe parasparasukhaiṣibhyām parasparasukhaiṣibhyaḥ
Ablativeparasparasukhaiṣiṇaḥ parasparasukhaiṣibhyām parasparasukhaiṣibhyaḥ
Genitiveparasparasukhaiṣiṇaḥ parasparasukhaiṣiṇoḥ parasparasukhaiṣiṇām
Locativeparasparasukhaiṣiṇi parasparasukhaiṣiṇoḥ parasparasukhaiṣiṣu

Compound parasparasukhaiṣi -

Adverb -parasparasukhaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria