Declension table of ?parasparasukhaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparasparasukhaiṣiṇī parasparasukhaiṣiṇyau parasparasukhaiṣiṇyaḥ
Vocativeparasparasukhaiṣiṇi parasparasukhaiṣiṇyau parasparasukhaiṣiṇyaḥ
Accusativeparasparasukhaiṣiṇīm parasparasukhaiṣiṇyau parasparasukhaiṣiṇīḥ
Instrumentalparasparasukhaiṣiṇyā parasparasukhaiṣiṇībhyām parasparasukhaiṣiṇībhiḥ
Dativeparasparasukhaiṣiṇyai parasparasukhaiṣiṇībhyām parasparasukhaiṣiṇībhyaḥ
Ablativeparasparasukhaiṣiṇyāḥ parasparasukhaiṣiṇībhyām parasparasukhaiṣiṇībhyaḥ
Genitiveparasparasukhaiṣiṇyāḥ parasparasukhaiṣiṇyoḥ parasparasukhaiṣiṇīnām
Locativeparasparasukhaiṣiṇyām parasparasukhaiṣiṇyoḥ parasparasukhaiṣiṇīṣu

Compound parasparasukhaiṣiṇi - parasparasukhaiṣiṇī -

Adverb -parasparasukhaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria